search
Q: व्यतिषजति पदार्थानान्तर: कोऽपि हेतु– र्न खलु बहिरुपाधीन्प्रीतय: संश्रयन्ते। विकसति हि पतङ्गस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्गते चन्द्रकान्त:।। 2. बाह्य साधनों पर कौन निर्भर नहीं होता है?
  • A. आभूषण
  • B. प्रेम
  • C. सम्पन्नता
  • D. भोजन
Correct Answer: Option B -

Explanations: