search
Q: ‘वयं पाठयितुं विद्यालयं गच्छाम:’ इत्यस्य कर्मवाच्यं किम् अस्ति?
  • A. वयं पाठयितुं विद्यालयं गम्यते
  • B. अस्माभि: पाठयितुं विद्यालय: गम्यते
  • C. वयं पाठयितुं विद्यालय: गम्यते
  • D. अस्माभि: पाठयितुं विद्यालयं गम्यते
Correct Answer: Option B - ‘वयं पाठयितुं विद्यालयं गच्छाम:’ इस वाक्य का कर्मवाच्य इस प्रकार है– अस्माभि: पाठयितुं विद्यालय: गम्यते। कर्म वाच्य में कर्ता में तृतीया विभक्ति तथा कर्म में प्रथमा विभक्ति होती है।
B. ‘वयं पाठयितुं विद्यालयं गच्छाम:’ इस वाक्य का कर्मवाच्य इस प्रकार है– अस्माभि: पाठयितुं विद्यालय: गम्यते। कर्म वाच्य में कर्ता में तृतीया विभक्ति तथा कर्म में प्रथमा विभक्ति होती है।

Explanations:

‘वयं पाठयितुं विद्यालयं गच्छाम:’ इस वाक्य का कर्मवाच्य इस प्रकार है– अस्माभि: पाठयितुं विद्यालय: गम्यते। कर्म वाच्य में कर्ता में तृतीया विभक्ति तथा कर्म में प्रथमा विभक्ति होती है।