search
Q: उदयन: नाम कोऽपि भूप: आसीत्। एकदा स: निजभवने सुखं सुप्त:। तदा स: स्वप्ने त्रीन् मूषकान् अपश्यत्। तेषु एक: पुष्टाङ्ग, अपर: कृशतनु: तृतीयस्तु सर्वथा अन्ध: एव आसीत्। प्रात: प्रतिबुध्य उदयन: विख्यातं शकुनज्ञम् आहूय तम् अपृच्छत् ‘भद्र अद्य प्रत्यूषे मया एक: स्वप्न: दृष्ट:। अहं त्रीन् मूषकानपश्यम्। तेषु एक: पुष्टाङ्ग, अपर: कृशतनु: तृतीय: तु सर्वथा अन्ध: एव आसीत्। अस्य स्वप्नस्य क: अर्थ: इति कथय। शकुनज्ञ: प्रत्युत्पन्नमति: आसीत् स: नृपम् अवदत् हे राजन् ! य: पुष्टाङ्ग मूषक: तं त्वं स्वसचिवम् अवगच्छ। य: कृशतनु: मूषक: तम् आत्मन: प्रजाजनं मन्यस्व। य: सर्वथा अन्ध: तं तु आत्मानमेव अवगच्छ। 3. भूपस्य नाम किम् आसीत् ?
  • A. जाबालि:
  • B. कपोत:
  • C. चत्वर:
  • D. उदयन:
Correct Answer: Option D - भूपस्य नाम ‘उदयन:’ आसीत् । अर्थात् राजा का नाम ‘उदयन’ था। जाबालि: - जाबालि शब्द का वर्णन बाणभट्ट कृत् कादम्बरी में मिलता है। कपोत: - कबूतर चत्वार: - चार चत्वर: - चौराहा
D. भूपस्य नाम ‘उदयन:’ आसीत् । अर्थात् राजा का नाम ‘उदयन’ था। जाबालि: - जाबालि शब्द का वर्णन बाणभट्ट कृत् कादम्बरी में मिलता है। कपोत: - कबूतर चत्वार: - चार चत्वर: - चौराहा

Explanations:

भूपस्य नाम ‘उदयन:’ आसीत् । अर्थात् राजा का नाम ‘उदयन’ था। जाबालि: - जाबालि शब्द का वर्णन बाणभट्ट कृत् कादम्बरी में मिलता है। कपोत: - कबूतर चत्वार: - चार चत्वर: - चौराहा