Correct Answer:
Option A - बहुविषयेषु य: सहायतां करोति, स: बन्धु: भवति। उत्सवे, व्यसने, दुर्भिक्षे, राष्ट्रविप्लवे, दैनन्दिनव्यवहारे च य: सहायतां करोति स: बन्धु: भवति।
A. बहुविषयेषु य: सहायतां करोति, स: बन्धु: भवति। उत्सवे, व्यसने, दुर्भिक्षे, राष्ट्रविप्लवे, दैनन्दिनव्यवहारे च य: सहायतां करोति स: बन्धु: भवति।