निर्देश: : अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चिनुत। ‘‘किमिदानीं कर्तव्यम्। कथमेतत् महच्छिद्रं स्थगयितव्यम् ।’’ अथ तस्या एव विचिन्तयन्त्या भर्ता कार्यवशाद्राजकुले पर्युषित: प्रत्यूषे च स्वगृहमभ्युपेतय द्वारदेशस्थ: विविधपौरकृत्योत्सुकतया तामाह – ‘‘भद्रे ! शीघ्रमानीयतां क्षुरभाण्डं येन क्षौरकर्मकरणाय गच्छामि’’ । सापि छिन्ननासिका गृहमध्यस्थितैव कार्यायकरणापेक्षया क्षुरभाण्डात्क्षुरमेकम समाकृष्य तस्य अभिमुखं प्रेषयामास। नापितोऽपि उत्सुकतया तमेकम्क्षुरमवलोक्य कोपविष्ट: सन् तदभिमुखमेव तं क्षुरं प्राहिणोत् । एतस्मिन्नन्तरे सा दुष्टा उर्धबाहू विधाय फ़ुत्कार्तुमना गृहात् निश्चक्राम । ‘‘अहो ! पापेन अनेन मम सदाचारवर्तिन्या: पश्यत नासिकाच्छेदो विहित: । तत्परित्रायतां परित्रायताम्’’ । अत्र अन्तरे राजपुरुषा: समभ्येत्य तं नापितं लगुडप्रहारैर्जर्जरीकृत्य दृढबधनैर्बद्धा तया छिन्ननासिकया सह धर्माधिकरणस्थानं नीत्वा सभ्यान् ऊचु: – ‘‘शृण्वन्तु भवन्त: सभासद: । अनेन नापितेन अपराधं विना स्त्रीरत्नमेयद्वयङ्गितं तदस्य यत् युज्यते तत् क्रियताम्’’ । इति अभिहिते सभ्या ऊचु: – ‘‘रे नापित ! किमर्थं त्वयाभार्या व्यंगिता । किमनया परपुरुषोऽभिलषित:, उत स्वित् प्राणद्रोह: कृत:, किमवा चौय्र्यकर्म आचरितम् । तत् कथ्यतामस्या अपराध: ?’’ । नापितोऽपि प्रहारपीडिततनूरवक्तम न शशाक । अथ तं तूष्णींभूतं दृष्ट्वा पुन: सभ्या ऊचु: – ‘‘अहो ! सत्यमेतत् राजपुरुषाणां वच: पापात्मा अयम् । अनेन इयं निर्दोषा वराकी दूषिता’’। क्षुरभाण्डम् आनेतुं क: अकथयत्
आर.टी.ई. एक्ट 2009 के अनुसार प्राथमिक विद्यालयों में शिक्षकों को प्रति सप्ताह कुल कितने घण्टे की योजना बनाकर कार्य करना है?
‘समष्टि’ का विलोम है
The following sentence has been divided into parts. One of them may contain an error. Select the part that contains the error from the given options. If you don't find any error, mark 'No error' as your answer. Do you think/ it rains/this evening?
निम्नलिखित में से कौन एक सही सुमेलित नहीं है? (स्थान) (उत्तर प्रदेश के जिले)
.
नींबू में एसिड पाया जाता है
Which one of the following entities is NOT included in COPD? COPD में निम्नलिखित में से कौन सी स्थिति शामिल नहीं है?
The emergency provisions mentioned in the Indian Constitution are taken from the Constitution of which country?
जंतुविज्ञान की किस शाखा का मानव जाति के समाजशास्त्र के अध्ययन से गहरा संबंध है?
Explanations:
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit. Excepturi, esse.
Unlocking possibilities: Login required for a world of personalized experiences.