Correct Answer:
Option B - ‘तत्र च श्लोकचतुष्टयम्’ इस उक्ति में ‘तत्र’ इस पद का आशय अभिज्ञानशाकुन्तलम् के चतुर्थोऽङ्क से है। इस विषय में एकोक्ति प्रसिद्ध है यथा-
‘काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला।
तत्रापि चतुर्थोऽङ्क: तत्र श्लोकचतुष्टयम् ।।’
B. ‘तत्र च श्लोकचतुष्टयम्’ इस उक्ति में ‘तत्र’ इस पद का आशय अभिज्ञानशाकुन्तलम् के चतुर्थोऽङ्क से है। इस विषय में एकोक्ति प्रसिद्ध है यथा-
‘काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला।
तत्रापि चतुर्थोऽङ्क: तत्र श्लोकचतुष्टयम् ।।’