search
Q: ‘तत्र च श्लोकचतुष्टयम्’ इत्युक्तौ ‘तत्र’ इति पदेन आशयोऽस्ति-
  • A. उत्तररामचरितस्य तृतीयोऽङ्क
  • B. अभिज्ञानशाकुन्तलस्य चतुर्थोऽङ्क
  • C. मृच्छकटिकस्य प्रथमोऽङ्क
  • D. उक्तेषु किमपि न
Correct Answer: Option B - ‘तत्र च श्लोकचतुष्टयम्’ इस उक्ति में ‘तत्र’ इस पद का आशय अभिज्ञानशाकुन्तलम् के चतुर्थोऽङ्क से है। इस विषय में एकोक्ति प्रसिद्ध है यथा- ‘काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला। तत्रापि चतुर्थोऽङ्क: तत्र श्लोकचतुष्टयम् ।।’
B. ‘तत्र च श्लोकचतुष्टयम्’ इस उक्ति में ‘तत्र’ इस पद का आशय अभिज्ञानशाकुन्तलम् के चतुर्थोऽङ्क से है। इस विषय में एकोक्ति प्रसिद्ध है यथा- ‘काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला। तत्रापि चतुर्थोऽङ्क: तत्र श्लोकचतुष्टयम् ।।’

Explanations:

‘तत्र च श्लोकचतुष्टयम्’ इस उक्ति में ‘तत्र’ इस पद का आशय अभिज्ञानशाकुन्तलम् के चतुर्थोऽङ्क से है। इस विषय में एकोक्ति प्रसिद्ध है यथा- ‘काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला। तत्रापि चतुर्थोऽङ्क: तत्र श्लोकचतुष्टयम् ।।’