search
Q: शिवराजविजयो यथा मङ्गलसूक्तया आरम्भ्यते सा कुत: समुद्धृता?
  • A. विष्णुपुराणात्
  • B. श्रीमद्भगवद् गीताया:
  • C. श्रीदुर्गासप्तशत्या:
  • D. भागवतमहापुराणात्
Correct Answer: Option D - शिवराजविजयो यथा मङ्गलसूक्तया आरम्भ्यते सा भागवतमहापुराणात् समुद्धृता। ‘‘विष्णोर्माया भगवती यया सम्मोहितं जगत्।’’ (भागवत्) हिंस्र: स्वापापेन विहिंसित: खल: साधु: समत्वेन भयादविमुच्यते’ (भागवत्) यह शिवराजविजयम् का मङ्गलाचरण है। मङ्गलाचरण तीन प्रकार का होता है– वस्तुनिर्देशात्मक, आशीर्वादात्मक, नमस्क्रियात्मक। शिवराजविजयम् में ‘वस्तुनिर्देशात्मक’ मङ्गलाचरण है।
D. शिवराजविजयो यथा मङ्गलसूक्तया आरम्भ्यते सा भागवतमहापुराणात् समुद्धृता। ‘‘विष्णोर्माया भगवती यया सम्मोहितं जगत्।’’ (भागवत्) हिंस्र: स्वापापेन विहिंसित: खल: साधु: समत्वेन भयादविमुच्यते’ (भागवत्) यह शिवराजविजयम् का मङ्गलाचरण है। मङ्गलाचरण तीन प्रकार का होता है– वस्तुनिर्देशात्मक, आशीर्वादात्मक, नमस्क्रियात्मक। शिवराजविजयम् में ‘वस्तुनिर्देशात्मक’ मङ्गलाचरण है।

Explanations:

शिवराजविजयो यथा मङ्गलसूक्तया आरम्भ्यते सा भागवतमहापुराणात् समुद्धृता। ‘‘विष्णोर्माया भगवती यया सम्मोहितं जगत्।’’ (भागवत्) हिंस्र: स्वापापेन विहिंसित: खल: साधु: समत्वेन भयादविमुच्यते’ (भागवत्) यह शिवराजविजयम् का मङ्गलाचरण है। मङ्गलाचरण तीन प्रकार का होता है– वस्तुनिर्देशात्मक, आशीर्वादात्मक, नमस्क्रियात्मक। शिवराजविजयम् में ‘वस्तुनिर्देशात्मक’ मङ्गलाचरण है।