search
Q: ‘‘श्लिष्टै: पदैरनेकार्थाभिधाने’’ यह लक्षण है
  • A. अनुप्रास का
  • B. श्लेष का
  • C. सन्देह का
  • D. भ्रान्तिमान का
Correct Answer: Option B - ‘‘श्लिष्टै: पदैरनेकार्थाभिधाने’’ यह लक्षण श्लेष अलंकार का है। यत्र श्लिष्टै: पदै: अनेकार्थानाम् अभिधानं क्रियते तत्र श्लेषालज्रर: भवति। लक्षणे ‘श्लिष्ट:’ इति पदस्य अभिप्राय: अनेकार्थकेन शब्देन अस्ति। अस्मिन् अलङ्कारे एकस्मिन् पदे एव अर्थद्वयं अधिकं वा प्राप्यते। उदाहरण -उच्छलट्भूरि कीललि: शुभुभे वाहिनी पति:। अनुप्रास लक्षण- अनुप्रास: शब्द साम्यं वैषम्येऽपि स्वरस्य यत्
B. ‘‘श्लिष्टै: पदैरनेकार्थाभिधाने’’ यह लक्षण श्लेष अलंकार का है। यत्र श्लिष्टै: पदै: अनेकार्थानाम् अभिधानं क्रियते तत्र श्लेषालज्रर: भवति। लक्षणे ‘श्लिष्ट:’ इति पदस्य अभिप्राय: अनेकार्थकेन शब्देन अस्ति। अस्मिन् अलङ्कारे एकस्मिन् पदे एव अर्थद्वयं अधिकं वा प्राप्यते। उदाहरण -उच्छलट्भूरि कीललि: शुभुभे वाहिनी पति:। अनुप्रास लक्षण- अनुप्रास: शब्द साम्यं वैषम्येऽपि स्वरस्य यत्

Explanations:

‘‘श्लिष्टै: पदैरनेकार्थाभिधाने’’ यह लक्षण श्लेष अलंकार का है। यत्र श्लिष्टै: पदै: अनेकार्थानाम् अभिधानं क्रियते तत्र श्लेषालज्रर: भवति। लक्षणे ‘श्लिष्ट:’ इति पदस्य अभिप्राय: अनेकार्थकेन शब्देन अस्ति। अस्मिन् अलङ्कारे एकस्मिन् पदे एव अर्थद्वयं अधिकं वा प्राप्यते। उदाहरण -उच्छलट्भूरि कीललि: शुभुभे वाहिनी पति:। अनुप्रास लक्षण- अनुप्रास: शब्द साम्यं वैषम्येऽपि स्वरस्य यत्