search
Q: ‘‘सदानुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्व सम्पद:’’ यह सूक्ति उद्धृत है
  • A. किरातार्जुनीय से
  • B. नैषधीयचरित से
  • C. नीतिशतक से
  • D. उत्तररामचरित से
Correct Answer: Option A - ‘‘सदानुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्व सम्पद:’’ यह सूक्ति किरातार्जुनीय से उद्धृत है
A. ‘‘सदानुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्व सम्पद:’’ यह सूक्ति किरातार्जुनीय से उद्धृत है

Explanations:

‘‘सदानुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्व सम्पद:’’ यह सूक्ति किरातार्जुनीय से उद्धृत है