search
Q: ‘सप्तचत्वारिंशत्’ कौन-सी संख्या है?
  • A. 74(चौहत्तर)
  • B. 47(सैंतालिस)
  • C. 37(सैंतीस)
  • D. 34(चौंतीस)
Correct Answer: Option B - सप्तचत्वारिंशत् = 47 (सैंतालिस) चतुस्सप्तति = 74 (चौहत्तर) सप्तत्रिंशत् = 37 (सैंतीस) चतुस्त्रिंशत् = 34 (चौंतीस)
B. सप्तचत्वारिंशत् = 47 (सैंतालिस) चतुस्सप्तति = 74 (चौहत्तर) सप्तत्रिंशत् = 37 (सैंतीस) चतुस्त्रिंशत् = 34 (चौंतीस)

Explanations:

सप्तचत्वारिंशत् = 47 (सैंतालिस) चतुस्सप्तति = 74 (चौहत्तर) सप्तत्रिंशत् = 37 (सैंतीस) चतुस्त्रिंशत् = 34 (चौंतीस)