search
Q: रटनाभ्यासकारणेन (Cramming) विद्यार्थिनां विकासे कीदृशक्षति: (थ्दे) भवति?
  • A. कक्ष्या अध्यापनक्रमात् ते दूरीकृता: भवन्ति।
  • B. ते अध्ययनोपरि समुचितं ध्यानं दातुम् अशक्ता: भवन्ति।
  • C. तेषां बुद्धे: विकास: न भवति।
  • D. तेषाम् आत्मविश्वास: नष्ट: भवति।
Correct Answer: Option B - रटनाभ्यासकारणेन विद्यार्थिनां विकासे ‘ते अध्ययनोपरि समुचितं ध्यानं दातुम् अशक्ता: भवन्ति’ अर्थात् रटनाभ्यास के कारण विद्यार्थी अध्ययन पर समुचित ध्यान देने में असमर्थ होते हैं जिससे उनके विकास में क्षति होती है।
B. रटनाभ्यासकारणेन विद्यार्थिनां विकासे ‘ते अध्ययनोपरि समुचितं ध्यानं दातुम् अशक्ता: भवन्ति’ अर्थात् रटनाभ्यास के कारण विद्यार्थी अध्ययन पर समुचित ध्यान देने में असमर्थ होते हैं जिससे उनके विकास में क्षति होती है।

Explanations:

रटनाभ्यासकारणेन विद्यार्थिनां विकासे ‘ते अध्ययनोपरि समुचितं ध्यानं दातुम् अशक्ता: भवन्ति’ अर्थात् रटनाभ्यास के कारण विद्यार्थी अध्ययन पर समुचित ध्यान देने में असमर्थ होते हैं जिससे उनके विकास में क्षति होती है।