search
Q: पठनं नाम न केवलं लिखितपाठस्य उच्चारणम् अपितु एतद् अपि महत्त्वपूर्णं यत् कश्चित् -
  • A. नवीनशब्दानाम् नवीनवाक्यरचनाया: च अधिगमं कुर्यात्।
  • B. नवीनशब्दानाम् उच्चारणगतसमस्या: दूरीकुर्यात्।
  • C. स्फुटवक्ताऽपि भवेत्।
  • D. पाठस्य अर्थस्य अवबोधं कुर्यात्।
Correct Answer: Option D - पठनं नाम न केवलं लिखितपाठस्य उच्चारणम् अपितु एतद् अपि महत्वपूर्णं यत् कश्चित् ‘पाठस्य अर्थस्य अवबोधं कुर्यात्’। अर्थात् पढ़ना केवल लिखित पाठ का उच्चारण करना नहीं है अपितु यह भी महत्वपूर्ण है कि पाठ के अर्थ का अवबोधन (ज्ञान) भी हो।
D. पठनं नाम न केवलं लिखितपाठस्य उच्चारणम् अपितु एतद् अपि महत्वपूर्णं यत् कश्चित् ‘पाठस्य अर्थस्य अवबोधं कुर्यात्’। अर्थात् पढ़ना केवल लिखित पाठ का उच्चारण करना नहीं है अपितु यह भी महत्वपूर्ण है कि पाठ के अर्थ का अवबोधन (ज्ञान) भी हो।

Explanations:

पठनं नाम न केवलं लिखितपाठस्य उच्चारणम् अपितु एतद् अपि महत्वपूर्णं यत् कश्चित् ‘पाठस्य अर्थस्य अवबोधं कुर्यात्’। अर्थात् पढ़ना केवल लिखित पाठ का उच्चारण करना नहीं है अपितु यह भी महत्वपूर्ण है कि पाठ के अर्थ का अवबोधन (ज्ञान) भी हो।