कस्मिश्चिन्नगरे मन्थरको नाम तन्तुवाय: प्रतिवसति स्म। कदाचित् तस्य सर्वाणि उपकराणि भग्नानि। तत: कुठारमादाय स: काष्ठार्थं वनं गत:। वने एकं शिंशपापादपं अपश्यत्। स: चिन्तितवान् - महानयं वृक्ष: दृश्यते। तदनेन कर्तितेन प्रभूतानि पटकर्मोपकरणानि भविष्यन्ति। इति विचार्य स: तस्योपरि कुठारम् उत्क्षिप्तवान्। तस्मिन् वृक्षे कश्चित् यक्ष: समाश्रित आसीत्। स: तं तन्तुवायम् उक्तवान् - भो:! अयं पादप: मम आश्रय: भवति। तस्मादयं सर्वथा रक्षणीय:। यतोऽहमत्र सौख्येन तिष्ठामि। तदाकण्यं तन्तुवाय: आह-भो:! अहं किं करोमि। काष्ठसामग्रीं विना मे कुटुम्ब: बुभुक्षया पीड्यते। तस्मात्त्वम् अन्यत्र गम्यताम्। अहम् एनं कर्तिष्यामि। यक्ष आह- भो: ! अहं तुष्टोऽस्मि। तत्प्राथ्यंतामभीष्टम् एनं पादपं च रक्ष। तदा तन्तुवाय: अवदत् - इदानीं स्वगृहं गत्वा स्वमित्रं स्वभार्याम् च पृष्ट्वा आगमिष्यामि। यक्ष: अनुमतिं दत्तवान्। 3. भोः! अहं तुष्टोऽस्मि इति कः अवदत् ?
जन्म और मृत्यु के रजिस्टार के प्रविष्टि में लिपिकीय अथवा औपचारिक गलतियों संबंधी जाँच की जाएगी–
इनमें से किस भारतीय राज्य की सीमाएं चीन, नेपाल और भूटान से जुड़ी हैं?
The effective length ratio ‘K’ for a column in frame with no sideway is limited between:
When Plaster of Paris is mixed with water, it undergoes which of the following gchanges? /जब प्लास्टर ऑफ पेरिस को जल में मिश्रित किया जाता है, तो इसमें निम्नलिखित में से कौन-सा परिवर्तन होता है?
Which one of the following is not correctly matched? निम्नलिखित में से कौन एक सुमेलित नहीं है? Features of Indian constitution and their sources- भारतीय संविधान के अंग तथा उनके स्रोत -
The carpet area of an office building is ________ of plinth area. किसी कार्यालय भवन का कार्पेट क्षेत्र, कुर्सी क्षेत्र का कितना होता है।
.
यदि 25, 35 और p क्रमिक अनुपात में हैं, तो p का मान ज्ञात कीजिए।
Pointing to a photograph, Mohan said, "The person who is standing with my mother in the photograph is the only son of my father". How is the person related to Mohan?
Explanations:
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit. Excepturi, esse.
Unlocking possibilities: Login required for a world of personalized experiences.