search
Q: पुरा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म। कालेन तस्या: सन्तति: जाता। एकदा कश्चित् प्रमत्त: गज: तस्य वृक्षस्य अध: आगत्य तस्य शाखां शुण्डेन अत्रोटयत्। चटकाया: नीडं भुवि अपतत्। तेन अण्डानि विशीर्णानि। अथ सा चटका व्यलपत्। तस्या: विलापं श्रुत्वा काष्ठकूट: नाम खग: दु:खेन ताम् अपृच्छत् - ‘‘भद्रे किमर्थं विलपसि?’’ इति। चटकावदत् -‘‘दुष्टेनैकेन गजेन मम सन्तति: नाशिता। तस्य गजस्य वधेनैव मम दु:खम् अपसरेत्।’’ तत: काष्ठकूट: तां वीणारवा-नाम्न्या: मक्षिकाया: समीपम् अनयत्। तयो: वार्तां श्रुत्वा मक्षिकावदत् -‘‘ममापि मित्रं मण्डूक: मेघनाद: अस्ति। शीघ्रं तमुपेत्य यथोचितं करिष्याम:।’’ तदानीं तौ मक्षिकया सह गत्वा मेघनादस्य पुर: सर्वं वृत्तान्तं न्यवेदयताम्। 9. ‘करिष्याम:’ इति पदे लकार: अस्ति-
  • A. ऌट् लकार:
  • B. लङ् लकार:
  • C. लट् लकार:
  • D. लोट् लकार:
Correct Answer: Option A - ‘करिष्याम:’ इस पद में ऌट् लकार है। ऌट् लकार (भविष्यत् काल) के रूप इस प्रकार से चलते हैं- करिष्यति करिष्यत: करिष्यन्ति करिष्यसि करिष्यथ: करिष्यथ करिष्यामि करिष्याव: करिष्याम:
A. ‘करिष्याम:’ इस पद में ऌट् लकार है। ऌट् लकार (भविष्यत् काल) के रूप इस प्रकार से चलते हैं- करिष्यति करिष्यत: करिष्यन्ति करिष्यसि करिष्यथ: करिष्यथ करिष्यामि करिष्याव: करिष्याम:

Explanations:

‘करिष्याम:’ इस पद में ऌट् लकार है। ऌट् लकार (भविष्यत् काल) के रूप इस प्रकार से चलते हैं- करिष्यति करिष्यत: करिष्यन्ति करिष्यसि करिष्यथ: करिष्यथ करिष्यामि करिष्याव: करिष्याम: