search
Q: ‘नदी’ शब्दस्य तृतीया, ‘धेनु’ शब्दस्य सप्तमी, ‘मति’ शब्दस्य च पञ्चमी विभक्तौ एकवचनान्तं वर्तते:
  • A. नद्या: धेनुषु मत्या
  • B. नदीभ्याम् धेन्वो: मत्यात्
  • C. नद्या धेन्वाम् मत्या:
  • D. नदी: धेनुनाम् मती:
Correct Answer: Option C - ‘नदी’ शब्द के तृतीया, ‘धेनु’ शब्द के सप्तमी ‘मति’ शब्द के पञ्चमी विभक्ति एकवचन के रूप इस प्रकार है– नद्या धेन्वाम् मत्या:
C. ‘नदी’ शब्द के तृतीया, ‘धेनु’ शब्द के सप्तमी ‘मति’ शब्द के पञ्चमी विभक्ति एकवचन के रूप इस प्रकार है– नद्या धेन्वाम् मत्या:

Explanations:

‘नदी’ शब्द के तृतीया, ‘धेनु’ शब्द के सप्तमी ‘मति’ शब्द के पञ्चमी विभक्ति एकवचन के रूप इस प्रकार है– नद्या धेन्वाम् मत्या: