search
Q: निर्देश: अधोलिखितं गद्यांशं पठित्वा तदनन्तरं प्रदत्तप्रश्नानां (प्रश्न संख्या 249-257) विकल्पात्मकोत्तरेषु समुचितम् उत्तरं चित्वा लिखत। कस्मिंश्चिदरण्ये वसति स्म कोऽपि सिंह:। पर्वतस्य गुहायां स: दिवा अस्वपत् रात्रौ च वने इतस्तत: परिभ्रमन् पशूनभक्षयत्। कदाचित् प्रभूतमाहारं कृत्वा अयं सिंह: कस्यचित् वृक्षस्य छायायां सुखेन अस्वपत्। तत: बहव: मूषका: बिलात् निर्गत्य सानन्दं सिंहस्य शरीरे अनृत्यन् इतस्तत:। तेन पीडित: सिंह: प्रबुद्ध: अभवत्। तं प्रबुद्धं दृष्टवा पलायन्ते सर्वे मूषका: बिलम्। तेषां कमपि मूषकमगृह्णात् सिंह: करतलेन। तदा स: मूषक: आर्तस्वरेण अवदत् – ‘भो महाराज! त्वं किल पशूनां राजा। प्रसिद्ध: तव पराक्रम:। अहं तु क्षुद्र: जन्तु:। मम अपराधं तावत् क्षमस्व। मां मा जहि। मयि दयां कुरु। कदाचिदहं करिष्यामि तव साहाय्यम्। इति। एतद् तस्य आर्तवचनं श्रुत्वा सिंह: तममुञ्चत्। ‘जहि’ इति क्रियापदस्य लकार: अस्ति
  • A. लट्लकार:
  • B. लङ्लकार:
  • C. ऌटलकार:
  • D. लोट्लकार:
Correct Answer: Option D - ‘जहि’ क्रियापद में लोट्लकार है। यह मध्यम पुरुष एकवचन का रूप है। हन् धातु लोट् लकार मध्यम पुरुष का रूप इस प्रकार है- जहि/हतात-हतम्-हत।
D. ‘जहि’ क्रियापद में लोट्लकार है। यह मध्यम पुरुष एकवचन का रूप है। हन् धातु लोट् लकार मध्यम पुरुष का रूप इस प्रकार है- जहि/हतात-हतम्-हत।

Explanations:

‘जहि’ क्रियापद में लोट्लकार है। यह मध्यम पुरुष एकवचन का रूप है। हन् धातु लोट् लकार मध्यम पुरुष का रूप इस प्रकार है- जहि/हतात-हतम्-हत।