search
Q: निर्देश (258–263) : अधोलिखितं श्लोकम् पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उत्तरं चित्वा लिखत। केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला:। न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजा:।। वाण्येका समलज्र्रोति पुरुषं या संस्कृता धार्यते। क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्।। अत्र श्लोके ‘हारा’ इति पदस्य किम् विशेषणपदम्?
  • A. केयूरा:
  • B. चन्द्रोज्ज्वला:
  • C. अलङ्ककृता
  • D. संस्कृता
Correct Answer: Option B - अत्र श्लोके ‘हारा’ इति पदस्य चन्द्रोज्ज्वला: विशेषणपदम्। अर्थात् इस श्लोक में हार पद का विशेषण चन्द्राज्जवला है।
B. अत्र श्लोके ‘हारा’ इति पदस्य चन्द्रोज्ज्वला: विशेषणपदम्। अर्थात् इस श्लोक में हार पद का विशेषण चन्द्राज्जवला है।

Explanations:

अत्र श्लोके ‘हारा’ इति पदस्य चन्द्रोज्ज्वला: विशेषणपदम्। अर्थात् इस श्लोक में हार पद का विशेषण चन्द्राज्जवला है।