search
Q: निम्नलिखितेषु कक्षा-अभ्यासेषु छात्रेषु मौखिकभाषाया: विकासार्थं कतम: अभ्यास: अध्यापकस्य सहायतां करोति?
  • A. अध्यापकेन सह समूहे पठनम्
  • B. कवितां कण्ठस्थीकृत्य समूहे पठनम्
  • C. अभिनयेषु भाग-ग्रहणम्
  • D. नवीनानाम् अथवा अपरिचितशब्दानां शुद्ध-उच्चारणस्य अभ्यास:
Correct Answer: Option C - कक्षा-अभ्यासेषु छात्रेषु मौखिक - भाषाया: विकासार्थं अभिनयेषु भाग - ग्रहणम् अभ्यास: अध्यापकस्य सहायतां करोति। अर्थात् कक्षा-अभ्यास छात्रों में मौखिक भाषा के विकास के लिए ‘अभिनय में भाग-ग्रहण’ अभ्यास अध्यापक की सहायता करता है।
C. कक्षा-अभ्यासेषु छात्रेषु मौखिक - भाषाया: विकासार्थं अभिनयेषु भाग - ग्रहणम् अभ्यास: अध्यापकस्य सहायतां करोति। अर्थात् कक्षा-अभ्यास छात्रों में मौखिक भाषा के विकास के लिए ‘अभिनय में भाग-ग्रहण’ अभ्यास अध्यापक की सहायता करता है।

Explanations:

कक्षा-अभ्यासेषु छात्रेषु मौखिक - भाषाया: विकासार्थं अभिनयेषु भाग - ग्रहणम् अभ्यास: अध्यापकस्य सहायतां करोति। अर्थात् कक्षा-अभ्यास छात्रों में मौखिक भाषा के विकास के लिए ‘अभिनय में भाग-ग्रहण’ अभ्यास अध्यापक की सहायता करता है।