search
Q: ‘‘मैं बाजार जाता हूँ’’ का संस्कृत में कर्मवाच्य वाक्य होगा
  • A. अहम् आपणं गच्छामि
  • B. मया आपणं गम्यते
  • C. मह्यं गम्यते आपणम्
  • D. अस्माभि: आपणं गम्यते
Correct Answer: Option B -

Explanations: