Correct Answer:
Option B - लता शब्द रूप में ‘लते’ शब्द की आवृत्ति चार बार हुई है।
एकवचन द्विवचन बहुवचन
प्रथमा लता लते लता:
द्वितीया लताम् लते लता:
तृतीया लतया लताभ्याम् लताभि:
चतुर्थी लतायै लताभ्याम् लताभ्य:
पञ्चमी लताया: लताभ्याम् लताभ्य:
षष्ठी लताया: लतयो: लतानाम्
सप्तमी लतायाम् लतयो: लतासु
सम्बोधन हे लते! हे लते! हे लता:!
B. लता शब्द रूप में ‘लते’ शब्द की आवृत्ति चार बार हुई है।
एकवचन द्विवचन बहुवचन
प्रथमा लता लते लता:
द्वितीया लताम् लते लता:
तृतीया लतया लताभ्याम् लताभि:
चतुर्थी लतायै लताभ्याम् लताभ्य:
पञ्चमी लताया: लताभ्याम् लताभ्य:
षष्ठी लताया: लतयो: लतानाम्
सप्तमी लतायाम् लतयो: लतासु
सम्बोधन हे लते! हे लते! हे लता:!