Correct Answer:
Option C - लभ् धातो: लट्लकार उत्तम पुरुषस्य एकवचनं रूपं लभे इति अस्ति।
लभ् (प्राप्त करना)
लट्लकार वर्तमान काल
प्रथम पुरुष – लभते लभेते लभन्ते
मध्यम पुरुष – लभसे लभेथे लभध्वे
उत्तम पुरुष – लभे लभावहे लभामहे
C. लभ् धातो: लट्लकार उत्तम पुरुषस्य एकवचनं रूपं लभे इति अस्ति।
लभ् (प्राप्त करना)
लट्लकार वर्तमान काल
प्रथम पुरुष – लभते लभेते लभन्ते
मध्यम पुरुष – लभसे लभेथे लभध्वे
उत्तम पुरुष – लभे लभावहे लभामहे
Explanations:
लभ् धातो: लट्लकार उत्तम पुरुषस्य एकवचनं रूपं लभे इति अस्ति।
लभ् (प्राप्त करना)
लट्लकार वर्तमान काल
प्रथम पुरुष – लभते लभेते लभन्ते
मध्यम पुरुष – लभसे लभेथे लभध्वे
उत्तम पुरुष – लभे लभावहे लभामहे
Download Our App
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit.
Excepturi, esse.
YOU ARE NOT LOGIN
Unlocking possibilities: Login required for a world of personalized
experiences.