search
Q: ‘क्वाचिदाहितुण्डिका आश्चर्यकारी: खेला:’ इत्यत्र ‘आहितुण्डिका:’ इत्यस्य कोऽर्थ: ?
  • A. आखेटका:
  • B. आख्यातिका:
  • C. सर्पजीविन:
  • D. आख्यानवाचका:
Correct Answer: Option C - ‘क्वचिदाहितुण्डिका आश्चर्यकारी खेल’ इत्यत्र ‘आहितुण्डिका ’ इत्यस्य अर्थ: ‘सर्पजीविन:’ अस्ति। ‘क्वचिदाहितुण्डिका आश्चर्यकारी खेला:’ इसमें ‘आहितुण्डिका’ इस पद का अर्थ ‘सर्पजीविन:’ है।
C. ‘क्वचिदाहितुण्डिका आश्चर्यकारी खेल’ इत्यत्र ‘आहितुण्डिका ’ इत्यस्य अर्थ: ‘सर्पजीविन:’ अस्ति। ‘क्वचिदाहितुण्डिका आश्चर्यकारी खेला:’ इसमें ‘आहितुण्डिका’ इस पद का अर्थ ‘सर्पजीविन:’ है।

Explanations:

‘क्वचिदाहितुण्डिका आश्चर्यकारी खेल’ इत्यत्र ‘आहितुण्डिका ’ इत्यस्य अर्थ: ‘सर्पजीविन:’ अस्ति। ‘क्वचिदाहितुण्डिका आश्चर्यकारी खेला:’ इसमें ‘आहितुण्डिका’ इस पद का अर्थ ‘सर्पजीविन:’ है।