निर्देश:(91-97) अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेषु उचिततमम् उत्तर चिनुत। एक पिपीलिका आसीत् । एकदा आहारार्थं भ्रमन्ती सा कमपि आम्रस्य पादपं समारोहत् । वृक्षस्य शाखासु धावन्ती सा अकस्माद् अस्खलत् , अपतञ्च अधस्ताद् भरिते जलाशये। तस्मिन्नेव वृक्षे कस्यचित् कपोतस्य कुलाय: अभवत्। स तत्र स्थित: जले निमज्जन्तीं पिपीलिकाम् अपश्यत। मृयमाणायां तस्यां पिपीलिकायां दयालु: स कपोत: शुष्कम् आम्रस्य दलमेकमपातयत् । तत् पत्रंं जले अतरत्। पिपीलिका च तस्मिन्नारूढा सती स्वजीवितम् अरक्षत्, आविरकरोञ्च कृतज्ञातम्। तत: तौ मित्रे अभवताम् । तत: दिनेषु गच्छत्सु एकदा स कपोत: वृक्षस्य शाखायाम् एकाकी अतिष्ठत्, पिपीलिका च वृक्षस्य मूले स्वरूप बिलस्य द्वारि कर्मपरा अभवत्। तदैव कश्चिद् व्याघ: आगत्य कपोतं हन्तुं धनुषि बाणसन्धानम् अकरोत्। पिपीलिका तमपश्यत् । सा धावन्ती व्याधस्य स्कन्धम् आरुह्य क्रोधेन तं तथा अदशत् यथा दंशपीडित: स व्याध: लक्ष्याद् अपाराध्यत् । धर्नुवक्र: शरश्च अन्यां दिशाम् अगच्छत् । तस्य शब्दं श्रुत्वा कपोतश्व उड्डीय वृक्षान्तरम् अयासीत् । एवं तौ विपदि परस्परं साहाय्यं कुर्वन्तौ चिरं सुखेन न्यवसताम् ।‘धावन्ती’ इति पदे प्रयुक्तं कृदन्तप्रत्ययं चित्वा लिखत
.
When the soil mass is saturated, its bulk density is called
हवाई जहाज वायुमंडल की किस परत (layer) में उड़ता है?
Which one of the following is not a fundamental duty?
As per IS: 800-1984, what is permissible stress in axial tension for power driven rivet?
`स्थित:' पदे प्रत्यय: क:?
If 330 persons can complete the construction of a shopping complex in 50 days, How many persons are required to complete the same work in 30 days? यदि 330 व्यक्ति एक शॉपिंग कॉम्प्लेक्स का निर्माण - कार्य 50 दिन में पूरा कर सकते हैं, तो उसी कार्य को 30 दिन में पूरा करने के लिए कितने व्यक्तियों की आवश्यकता होगी?
काठियावाड़ प्रायद्वीप ....... का भौगोलिक और सांस्कृतिक विस्तार है।
If a capacitor stores 1 coulomb at 10 volts, its capacitance will be (F = Farad):
Explanations:
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit. Excepturi, esse.
Unlocking possibilities: Login required for a world of personalized experiences.