search
Q: ‘‘किमिव हि मुधराणां मण्डनं नाकृतीनाम्’’ इति कस्योक्ति: ?
  • A. विदूषकस्य
  • B. दुष्यन्तस्य
  • C. कण्वस्य
  • D. उपर्युक्तेषु एकस्मादधिक:
  • E. उपर्युक्तेषु किञ्चन् अपि नास्ति
Correct Answer: Option B - ‘‘किमिव हि मुधराणां मण्डनं नाकृतीनाम्’’ इति दुष्यन्तस्य उक्ति:। अर्थात् ‘सुन्दर’ आकृतियों के लिए कौन सी वस्तु अलंकार नहीं हो सकती है? यह उक्ति दुष्यन्त की है।
B. ‘‘किमिव हि मुधराणां मण्डनं नाकृतीनाम्’’ इति दुष्यन्तस्य उक्ति:। अर्थात् ‘सुन्दर’ आकृतियों के लिए कौन सी वस्तु अलंकार नहीं हो सकती है? यह उक्ति दुष्यन्त की है।

Explanations:

‘‘किमिव हि मुधराणां मण्डनं नाकृतीनाम्’’ इति दुष्यन्तस्य उक्ति:। अर्थात् ‘सुन्दर’ आकृतियों के लिए कौन सी वस्तु अलंकार नहीं हो सकती है? यह उक्ति दुष्यन्त की है।