search
Q: ‘कुलटा’ इत्यत्र केन नियमेन सन्धिर्जात:?
  • A. अक: सवर्णे दीर्घ:
  • B. आद् गुण:
  • C. शकन्ध्वादिषु पररूपं वाच्यम्
  • D. एङ: पदान्तादति
Correct Answer: Option C - ‘कुलटा’ इत्यत्र ‘शकन्ध्वादिषु पररूपं वाच्यम्’ नियम से सन्धि हुई है। ‘शकन्ध्वादिषु पररूपं वाच्यम्’- शकन्धु आदि शब्दों से टि ‘अर्थात् अन्तिम स्वर-सहित अगला अंश) को पररूप हो जाता है। यथा- शक + अन्धु: = शकन्धु: मनस् + ईषा = मनीषा कुल + अटा = कुलटा
C. ‘कुलटा’ इत्यत्र ‘शकन्ध्वादिषु पररूपं वाच्यम्’ नियम से सन्धि हुई है। ‘शकन्ध्वादिषु पररूपं वाच्यम्’- शकन्धु आदि शब्दों से टि ‘अर्थात् अन्तिम स्वर-सहित अगला अंश) को पररूप हो जाता है। यथा- शक + अन्धु: = शकन्धु: मनस् + ईषा = मनीषा कुल + अटा = कुलटा

Explanations:

‘कुलटा’ इत्यत्र ‘शकन्ध्वादिषु पररूपं वाच्यम्’ नियम से सन्धि हुई है। ‘शकन्ध्वादिषु पररूपं वाच्यम्’- शकन्धु आदि शब्दों से टि ‘अर्थात् अन्तिम स्वर-सहित अगला अंश) को पररूप हो जाता है। यथा- शक + अन्धु: = शकन्धु: मनस् + ईषा = मनीषा कुल + अटा = कुलटा