Correct Answer:
Option C - ‘कुलटा’ इत्यत्र ‘शकन्ध्वादिषु पररूपं वाच्यम्’ नियम से सन्धि हुई है। ‘शकन्ध्वादिषु पररूपं वाच्यम्’- शकन्धु आदि शब्दों से टि ‘अर्थात् अन्तिम स्वर-सहित अगला अंश) को पररूप हो जाता है।
यथा- शक + अन्धु: = शकन्धु:
मनस् + ईषा = मनीषा
कुल + अटा = कुलटा
C. ‘कुलटा’ इत्यत्र ‘शकन्ध्वादिषु पररूपं वाच्यम्’ नियम से सन्धि हुई है। ‘शकन्ध्वादिषु पररूपं वाच्यम्’- शकन्धु आदि शब्दों से टि ‘अर्थात् अन्तिम स्वर-सहित अगला अंश) को पररूप हो जाता है।
यथा- शक + अन्धु: = शकन्धु:
मनस् + ईषा = मनीषा
कुल + अटा = कुलटा