`उत्तररामचरितम्' के रचनाकार हैं –
निर्देश–प्रश्न संख्या (192 से 199) अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकेभ्य : उचिततमम् उत्तरं चिनुत। एकस्मिन् विद्यालये नवमकक्षाया: छात्रेषु अकिञ्चन: इतिनामा एक: छात्र: आसीत् । कक्षाया: सर्वे छात्रा: सम्पन्नपरिवारेभ्य: आसन्, परन्तु अकिञ्चनस्य पिता एकस्मिन् कार्यालये चतुर्थश्रेण्या: कर्मकर: आसीत् । इतरान् सम्पन्नान् छात्रान् दृष्ट्वा प्राय: अकिञ्चनस्य मनसि हीनभावना प्राविशत् । स: अचिन्तयत् एतेषां सहपाठिनां जीवनं धनं अस्ति । धिक् मम अभावपूर्णं जीवनम् । मम सहपाठिनां जीवनं पर्वत इव उच्चतं मम च जीवनं धूलिवत् निम्नम् । यदा स एवं चिन्तयति स्म तदैव वैभव:, तस्य सहपाठी, तम् अवदत् भो मित्र ! अहं त्वत: गणितं पठितुम् इच्छामि। किं त्वम् अद्य सायज्रले मम गृहम् आगन्तुं शक्नोषि। अकिञ्चन: वैभवस्य आमन्त्रणं स्वीकृत्य सायज्रले यदा तस्य गृृहम् अगच्छत् । तदा स: अपश्यत् यत् वैभवस्य गृहे माता पितरौ अनुपस्थितौ आस्ताम्। वैभव: तस्मै असूचयत् यत् रात्रौ विलम्बेन एव तौ गृहम् आगच्छत:। वैभवस्य विषादपूर्णं जीवनं दृष्ट्वा अकिञ्चन: अबोधयत् यत् तस्य गृहे मातापित्रौ: अधिकसानिध्येन तस्य एव जीवनं वरम् न तु वैभवस्य।अकिञ्चन: कस्मात् गणितं पठितुम् इच्छति ?
Which of the following is NOT a type of personal computer?/निम्न में से कौन सा एक प्रकार का पर्सनल कंप्यूटर नहीं है?
Based on geological classification, six rock types are given below. Identify the rock types which do not fall under the category of Metamorphic rocks. Rock types : Gneiss, Slate, Granite, Marble, Quartzite, Dolomite
Which of following is not an example of input device?
हाल ही में इसरो के किस सैटेलाइट ने 28 मार्च, 2025 को म्यांमार में आए भूकंप के बाद की तस्वीरें लीं?
Who among the following secured a gold medal for India at the Paris Paralympics 2024? निम्नलिखित में से किसने पेरिस पैरालिंपिक 2024 में भारत के लिए स्वर्ण पदक जीता?
‘कठिन कार्य में सफलता प्राप्त करना’-इस वाक्य के लिए उचित मुहावरा चुनिये।
‘‘रतिपति’’ शब्द का समानार्थी शब्द पहचानिए।
इनमें से सबसे छोटा ग्रह कौन सा है?
Explanations:
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit. Excepturi, esse.
Unlocking possibilities: Login required for a world of personalized experiences.