search
Q: ‘चूर्णम्’ अस्ति
  • A. आविद्धललितपदगद्यम्
  • B. पद्यभागवद् गद्यम्
  • C. अनाविद्धललितपदगद्यम्
  • D. उपर्युक्तेषु एकस्मात् अधिकम्
  • E. उपर्युक्तेषु कश्चन अपि नास्ति
Correct Answer: Option C - अनाविद्धललितपदगद्यम् ‘चूर्णम्’ अस्ति । अर्थात् जो ललित पदों से युक्त न हो ऐसी गद्य स्पना को चूर्णक कहते है।
C. अनाविद्धललितपदगद्यम् ‘चूर्णम्’ अस्ति । अर्थात् जो ललित पदों से युक्त न हो ऐसी गद्य स्पना को चूर्णक कहते है।

Explanations:

अनाविद्धललितपदगद्यम् ‘चूर्णम्’ अस्ति । अर्थात् जो ललित पदों से युक्त न हो ऐसी गद्य स्पना को चूर्णक कहते है।