search
Q: अधोलिखितेषु किं ग्रहणात्मककौशलम् अस्ति?
  • A. पठनं लेखनं च
  • B. पठनं सम्भाषणं च
  • C. श्रवणं सम्भाषणं च
  • D. श्रवणं पठनं च
Correct Answer: Option D - श्रवणं पठनं च ग्रहणात्मककौशलम् अस्ति। अर्थात् ‘श्रवण और पठन’ ग्रहणात्मक कौशल हैं।
D. श्रवणं पठनं च ग्रहणात्मककौशलम् अस्ति। अर्थात् ‘श्रवण और पठन’ ग्रहणात्मक कौशल हैं।

Explanations:

श्रवणं पठनं च ग्रहणात्मककौशलम् अस्ति। अर्थात् ‘श्रवण और पठन’ ग्रहणात्मक कौशल हैं।