Correct Answer:
Option C - यस्मिन् स्थाने इति पदस्य कृते ‘यस्मिन् देशे’ शब्द: श्लोके प्रयुक्त:।
श्लोक में ‘यस्मिन् स्थाने’ इस पद के लिए ‘यस्मिन् देशे’ शब्द प्रयुक्त है।
‘‘यस्मिन् देशे न सम्मानो न प्रीतिर्न च बान्धवा:।
न च विद्यागम: कश्चित् न तत्र दिवसं वसेत्।।’’
C. यस्मिन् स्थाने इति पदस्य कृते ‘यस्मिन् देशे’ शब्द: श्लोके प्रयुक्त:।
श्लोक में ‘यस्मिन् स्थाने’ इस पद के लिए ‘यस्मिन् देशे’ शब्द प्रयुक्त है।
‘‘यस्मिन् देशे न सम्मानो न प्रीतिर्न च बान्धवा:।
न च विद्यागम: कश्चित् न तत्र दिवसं वसेत्।।’’