search
Q: अतिविलम्बेन सिहस्य समीपम् क: अगच्छत्?
question image
  • A. शशक:
  • B. शृगाल:
  • C. वृषभ:
  • D. लोमश:
Correct Answer: Option A - अतिविलम्बेन सिहस्य समीपम् `शशक:' अगच्छत् अर्थात् बहुत देर से सिह के पास एक खरगोश आया एकदा एकस्य शशकस्य वार: समायात:। स: अचिन्तयत्, यदि मम मरणं निश्चितम् एव, तर्हि मन्दम् एव गच्छामि। स: अतिविलम्बेन सिंहस्य समीपम् अगच्छत्।
A. अतिविलम्बेन सिहस्य समीपम् `शशक:' अगच्छत् अर्थात् बहुत देर से सिह के पास एक खरगोश आया एकदा एकस्य शशकस्य वार: समायात:। स: अचिन्तयत्, यदि मम मरणं निश्चितम् एव, तर्हि मन्दम् एव गच्छामि। स: अतिविलम्बेन सिंहस्य समीपम् अगच्छत्।

Explanations:

अतिविलम्बेन सिहस्य समीपम् `शशक:' अगच्छत् अर्थात् बहुत देर से सिह के पास एक खरगोश आया एकदा एकस्य शशकस्य वार: समायात:। स: अचिन्तयत्, यदि मम मरणं निश्चितम् एव, तर्हि मन्दम् एव गच्छामि। स: अतिविलम्बेन सिंहस्य समीपम् अगच्छत्।