Correct Answer:
Option A - अतिविलम्बेन सिहस्य समीपम् `शशक:' अगच्छत् अर्थात् बहुत देर से सिह के पास एक खरगोश आया
एकदा एकस्य शशकस्य वार: समायात:। स: अचिन्तयत्, यदि मम मरणं निश्चितम् एव, तर्हि मन्दम् एव गच्छामि। स: अतिविलम्बेन सिंहस्य समीपम् अगच्छत्।
A. अतिविलम्बेन सिहस्य समीपम् `शशक:' अगच्छत् अर्थात् बहुत देर से सिह के पास एक खरगोश आया
एकदा एकस्य शशकस्य वार: समायात:। स: अचिन्तयत्, यदि मम मरणं निश्चितम् एव, तर्हि मन्दम् एव गच्छामि। स: अतिविलम्बेन सिंहस्य समीपम् अगच्छत्।