search
Q: अष्टौ च दश चेति विग्रहे ‘अष्टादश’ इति प्रयोगे आकारान्तादेश: केन विधीयते?
  • A. ‘आन्महत: समानाधिकरणजातीययो:’ इत्यनेन
  • B. ‘अष्टन: कपाले इविषि’ इत्यनेन
  • C. विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम्’ इत्यनेन
  • D. ‘द्वयष्टन: सङ्खयायामबहुव्रीह्यशीत्यो:’ इत्यनेन
Correct Answer: Option D - अष्टौ च दश चेति विग्रहे ‘अष्टादश’ इति प्रयोगे आकारान्तादेश: ‘द्वयष्टन: सङ्खयायामबहुव्रीह्यशीत्यो:’ इत्यनेन विधीयते।
D. अष्टौ च दश चेति विग्रहे ‘अष्टादश’ इति प्रयोगे आकारान्तादेश: ‘द्वयष्टन: सङ्खयायामबहुव्रीह्यशीत्यो:’ इत्यनेन विधीयते।

Explanations:

अष्टौ च दश चेति विग्रहे ‘अष्टादश’ इति प्रयोगे आकारान्तादेश: ‘द्वयष्टन: सङ्खयायामबहुव्रीह्यशीत्यो:’ इत्यनेन विधीयते।