Where are the Doodhdhara and Durgadhara waterfalls located? दूधधारा और दुर्गाधारा जलप्रपात कहां स्थित है?
मध्य–शीतक के सिद्धान्त में टर्बोचार्जर के क्या करने पर ताप घटा देना होता है–
निर्देश- प्रश्न संख्या (200 से 207) गद्यांशं पठित्वा नवप्रश्नानां समीचीनानि उत्तराणि देयानि– भारतवर्षे भ्रष्टाचारस्य अद्यापि महती समस्या विद्यते। वस्तुत: भ्रष्टाचारस्य बीज-वपनं तु आङ्ग्लप्रशासनान्तर्गतमेवासीत्। भ्रष्टाचारबलादेव ब्रिटिशसर्वकार: भारतवर्षे राज्यं कर्तुम् अशक्नोत् । परन्तु एषाशा आसीद् यद् स्वतन्त्रता प्राप्य भारतवर्षं भ्रष्टाचारमुक्तं राष्ट्रं भविष्यति। अहो बत, दुर्भाग्यमेतद् यत् स्वतन्त्रताप्राप्तेरनन्तरं भ्रष्टाचारोऽधिकतरोऽवर्धत। सर्वासु संस्थासु भ्रष्टाचारस्य प्राबल्यं वर्तते। उत्कोचं विना तु कस्यापि नियतमपि कार्यं न भवति। ये खलु प्रशासने अधिकारिण: सन्ति ते उच्चै: शिक्षिता: सन्ति परन्तु तेषां व्यवहारे तु शिक्षाया: विपरीत: एव प्रभाव: सञ्जात:। एतन्मन्यते यत् शिक्षां प्राप्य जन: संस्कारयुक्तो भवति, आत्मनश्चाचारेणान्यान् शिक्षयति, आदर्शसमाजस्य च निर्माता भवति। परन्त्वेतदवलोक्यते यदुच्चशिक्षिता: एव जना: भ्रष्टाचारस्य नवीनान् उपायान् अन्विषन्ति मिथ्याचारेण च समाजं दूषयन्ति।
In an over-compound DC generator, ............. एक ओवर कम्पाउण्ड डी.सी. जनरेटर में, -------।
Which of the following is a conductor of electricity? निम्नलिखित में से कौन, विद्युत का सुचालक होता है?
Which of the following elements is a versatile element that forms the basis for all living organisms and many of the things we use?
‘अयोग्य के पास अच्छी वस्तु’ –इनमें से किस लोकोक्ति के लिए सटीक अर्थ है–
किस अधिनियम के तहत केंद्रीय प्रदूषण नियंत्रण बोर्ड (CPCB) की स्थापना हुई।
In a code language PRINT is written as RQGOS. How will DREAM be written as, in the same code language?
Select the number from among the options given that is related to the fifth number in the same way as the second and fourth numbers are related to the first and third numbers respectively 11 : 143 :: 13 : 221 :: 7 : ?
Explanations:
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit. Excepturi, esse.
Unlocking possibilities: Login required for a world of personalized experiences.