search
Q: .
question image
  • A. विधिलिङ्
  • B. लट्
  • C. लङ्
  • D. लुङ्
Correct Answer: Option C - आसीत् `लङ्' लकारस्य रूपम् अस्ति अर्थात् आसीत् लङ् लकार का रूप है। अस् धातु लङ्लकार (भूतकाल) प्र०पु० आसीत् आस्ताम् आसन् म०पु० आसी: आस्तम् आस्त उ०पु० आसम् आस्व आस्म
C. आसीत् `लङ्' लकारस्य रूपम् अस्ति अर्थात् आसीत् लङ् लकार का रूप है। अस् धातु लङ्लकार (भूतकाल) प्र०पु० आसीत् आस्ताम् आसन् म०पु० आसी: आस्तम् आस्त उ०पु० आसम् आस्व आस्म

Explanations:

आसीत् `लङ्' लकारस्य रूपम् अस्ति अर्थात् आसीत् लङ् लकार का रूप है। अस् धातु लङ्लकार (भूतकाल) प्र०पु० आसीत् आस्ताम् आसन् म०पु० आसी: आस्तम् आस्त उ०पु० आसम् आस्व आस्म