Select the letter that can replace the question mark (?) in the following series. उस अक्षर का चयन करें जो निम्नलिखित शृंखला में प्रश्न चिह्न (?) के स्थान पर आएगा। A, D, C, G, F, K, J, ?
निर्देश:- अधोलिखितं गद्यांशं पठित्वा तदाधारितप्रश्नानां विकल्पात्मकोत्तरेभ्य: उचिततमम् उत्तरं चित्वा लिखत । एकस्मिन् वने चत्वार: वृषभा: निवसन्ति स्म। ते चत्वार: सर्वदा सम्मिल्य भ्रमणं खादनं च कुर्वन्ति स्म । सुखदु:खयो: अपि ते कदापि एकाकी विचरणं न कुर्वन्ति स्म । अस्मात् कारणात् अन्ये पशव: तेषु आक्रमणं कर्तुं समर्था: न भूता: । यतो हि ते मिलित्वा तं पशुं परास्तं कृत्वा धावयन्ति स्म । अत: सम्पूर्णे वने तासां प्रभाव: आसीत् अनेन कारणेन सिंह: व्याघ्र: इत्यादय: औदासीन्यं प्रकटयन्ति स्म यतो हि ते तासां पुष्टं मांसं खादितुं समर्था: न आसन् । वने ये चाटुकारा: शृगाला: लोमशा: आसन् ते अपि लालायिता: परन्तु किञ्चित् अपि कर्तुं समर्था: न आसन् । भीकू : नाम्न: एक: लोमश: बहुदिनात् लालायित: । लोमश: अवशिष्टं मांसं बहुदिनपर्यन्तं अति औत्सुक्येन खादितवान् । स: समये समये सिंहं उद्दीपयितुं प्रयासं करोति स्म। परन्तु तेषां चतुर्णाम् वृषभानां समक्षे सिंह अपि सामर्थ्यहीन: आसीत्। अत: सिंह अपि साहस: न कृतवान् । एकदा भीकू : लोमश: स्वबुद्धिचातुर्येण अथक् प्रयासं कृत्वा तेषु वृषभेषु मध्ये मतभेदं स्थापितवान् । इदानीं ते वृषभा: परस्परं विरोधिन: अभवन् । अत: पृथक् पृथक् भूत्वा एकाकिन: चरन्ति भ्रमन्ति स्म । परन्तु लोमश: स्वयमेव एकस्मिन् अपि वृषभे आक्रमणं कर्तुं समर्थ: न आसीत् । अत: स: सिंहं सूचयति यत् चत्वार: वृषभा: इदानीं परस्परं वैरिण: अभवन् । ते एकाकी एव भ्रमन्ति चरन्ति विचरन्ति स्म । इमं अवसरं प्राप्त्वा सिंह: एकं एकं कृत्वा चतुर: बलवान् वृषभान् मारयित्वा तेषां पुष्टस्वादिष्ट मांसस्य आस्वादनं कृतवान् । लोमश: अपि अवशिष्ठस्य मांसस्य भक्षणं कृत्वा प्रसन्न: अभूत्। अस्तु कथया शिक्ष्यते यत् संगठने शक्ति: भवति। वृषभा: सम्मिल्य किं न कुर्वन्ति स्म?
‘‘नल से बूँद-बूँद पानी टपक रहा है।’’ उक्त वाक्य में ‘बूँद-बूँद’ है
सिरिल बर्ट के अनुसार पिछड़े बालकों की बुद्धिलब्धि होती है
Which of the following statements is correct with respect to Rasa ? रस के संदर्भ में निम्नलिखित में से कौन सा कथन सही है? I. Bharata Muni utlined the eight rasas or states of emotion. I. भरत मुनि ने आठ रसों या भावनाओं की अवस्थाओं को रेखांकित किया। II. The principal meaning of Karun Rasa is sadness. II. करुण रस का मुख्य अर्थ दुख होता है। III. Shant Rasa was proposed by Laksmanagupta. III. लक्ष्मणगुप्त ने शांत रस का प्रस्ताव रखा था
The type of covering in an electrode indicated by the letter RR is- RR अक्षर द्वारा इंगित, इलेक्ट्रोड में कवरिंग का प्रकार ................. होता है।
Two water-squash mixtures, the first with a water-to-squash ratio of 5 : 1 and the latter with a ratio of 3 : 1 are blended in the ratio 3 : 2. What is the final water and squash ratio in the blend ?
According to Shelley the West Wind is the breath of :
भारतीय अंतरिक्ष अनुसंधान संगठन ने FEAST 2025 का नवीनतम संस्करण कहाँ लॉन्च किया?
हाल ही में, जी-20 देशों का शिखर सम्मेलन किस शहर में आयोजित किया गया?
Explanations:
Download our app to know more Lorem ipsum dolor sit amet consectetur adipisicing elit. Excepturi, esse.
Unlocking possibilities: Login required for a world of personalized experiences.